Tag Archives: mrikrite kathnam na

मत्कृते कथं न?

 मत्कृते कथं न?

– डॉ. प्रशस्यमित्र शास्त्री

सात्त्विकं कर्म कर्त्तं च वक्तुं हितम्,

धर्म-कार्ये समाह्वातुम् एवं मुदा।

शद-शास्त्रे त्वदीये परं हे! प्रभो!

मृत्कृते नो द्वितीया विभक्तिः कथम्?

 

केन वृद्धास्तथा मातरः सेविताः?

केन पुत्राः समाजे सुखं वर्धिताः?

उत्तरं प्राप्तुमत्र प्रभो! निश्चितम्,

मत्कृते नो तृतीया विभक्तिः कथम्?।।

 

निर्बलोऽहं विभो! निर्धनोऽहं प्रभो!

संस्तुवे नामधेयं सदा ते परम्।

शद – शास्त्रे त्वदीये जगन्नाथ! हे!

मत्कृते नो चतुर्थी विभक्तिः कथम्?।।

 

दुर्जनाश्चाऽथ कस्मात् खला बियति?

संस्कृतं चाऽपि कस्मादधीते जनः?

शद-शास्त्रे तदस्योत्तरे हे! प्रभो!

मत्कृते पञ्चमी नो विभक्तिः कथम्?।।

 

काव्य-सौन्दर्यमेतत् भवेत् कस्य भो!

वाक्य-माधुर्यमेतत् मतं कस्य वा?।

शद-शास्त्रे त्वहो! सच्चिदानन्द ते,

किं न षष्ठी विभक्तिर्भवेत् मत्कृते?।।

 

कुत्र भक्तिश्च विश्वास आस्था प्रभो!

त्वाप्रति श्रद्धया वा मनः संस्थितम्।

शदे-शास्त्रे त्वदीये तदस्योत्तरे,

मत्कृते सप्तमी नो विभक्तिः कथम्?।।

– बी-29, आनन्द नगर, जेल रोड,

रायबरेली-229001