अहुतं च हुतं चैव तथा प्रहुतं एव च । ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान्प्रचक्षते

इन पांच यज्ञों को ‘अहुत’, ‘हुत’, ‘प्रहुत’, ‘ब्रह्मयहुत’ और प्राशित भी कहते हैं

Leave a Reply

Your email address will not be published. Required fields are marked *