विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना । आपद्यपि हि घोरायां न त्वेनां इरिणे वपेत् । ।

विद्या – दान किसे न दें –

कामम् चाहे ब्रह्मवादिना वेद का विद्वान् विद्यया एव समं मत्र्तव्यम् विद्या को साथ लेकर मर जाय हि किन्तु घोरायां आपदि अपि भयंकर आपत्तिकाल में भी एनाम् इरिणे तु न वपेत् इस विद्या को कुपात्र के लिये न दे, न पढ़ाये ।

Leave a Reply

Your email address will not be published. Required fields are marked *