विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । वैश्यानां धान्यधनतः शूद्राणां एव जन्मतः

विप्राणां ज्ञानतः ब्राह्मण ज्ञान से क्षत्रियाणां तु वीर्यतः क्षत्रिय बल से वैश्यानां धनधान्यतः वैश्य धन – धान्य से और शूद्राणां जन्मतः एव ज्यैष्ठ्यम् शूद्र जन्म अर्थात् अधिक आयु से वृद्ध बड़ा होता है ।

(स० प्र० दशम समु०)

Leave a Reply

Your email address will not be published. Required fields are marked *