सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः । मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत्

अस्य सर्वस्य सर्गस्य इस ५ – ८० पर्यन्त श्लोकों में वर्णित समस्त संसार की गुप्त्यर्थम् गुप्ति अर्थात् सुरक्षा, व्यवस्था एवं समृद्धि के लिए सः महाद्युतिः महातेजस्वी परमात्मा ने मुख – बाहुं – ऊरू – पद् – जानाम् मुख, बाहु जघा और पैर की तुलना से निर्मितों के अर्थात् क्रमशः ब्राह्मण, क्षत्रिय, वैश्य और शूद्र वर्णों के पृथक् कर्माणि अकल्पयत् पृथक् – पृथक् कर्म बनाये ।

Leave a Reply

Your email address will not be published. Required fields are marked *