वर्जयेन्मधु मांसं च गन्धं माल्यं रसान्स्त्रियः । शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ।

ब्रह्मचारी और ब्रह्मचारिणी मधु – मांस गन्धं माल्यं रसान् स्त्रियः मधु – मांस, गंध, माला, रस, स्त्री और पुरूष का संग सर्वाणि यानि शुक्तानि सब खटाई प्राणिनां हिंसनम् प्राणियों की हिंसा ……………………..वर्जयते छोड़ देवें ।

(स० प्र० तृतीय समु०)

Leave a Reply

Your email address will not be published. Required fields are marked *