वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् । वार्तायां नित्ययुक्तः स्यात्पशूनां चैव रक्षणे ।

(कृतसंस्कारः) यज्ञोपवीतसंस्कार-विधि पूर्ण होने के पश्चात् (समावर्तन के अनन्तर) (वैश्यः) (दारपरिग्रहं कृत्वा) विवाह करके (वात्तीयां च पशूनां रक्षणं नित्युक्तः स्यात्) व्यापार में और पशुपालन में सदा लगा रहे ।

Leave a Reply

Your email address will not be published. Required fields are marked *