लौकिकं वैदिकं वापि तथाध्यात्मिकं एव वा । आददीत यतो ज्ञानं तं पूर्वं अभिवादयेत् ।

गुरू को प्रथम अभिवादन – (शिष्य के कर्तव्य)

यतः जिससे लौकिकम् लोक में काम आने वाला – शस्त्रविद्या, अर्थशास्त्र, इतिहास, राजनीति विज्ञान आदि सम्बन्धी वा अथवा वैदिकम् वेदविषयक तथा तथा आध्यात्मिकम् एव आत्मा – परमात्मासम्बन्धी ज्ञानम् ज्ञान आददीत प्राप्त करे तम् उसको पूर्वम् अभिवादयेत् पहले नमस्कार करे ।

Leave a Reply

Your email address will not be published. Required fields are marked *