एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्व चित् । कामाद्धि स्कन्दयन्रेतो हिनस्ति व्रतं आत्मनः ।

. सर्वत्र एकः शयीत सर्वत्र एकाकी सोवे रेतः क्वचित् न स्कन्दयेत् वीर्यस्खलित कभी न करे कामात् हि रेतः स्कन्दयन् काम से वीर्यस्खलित कर दे तो जानो कि आत्मनः व्रतं हिनस्ति अपने ब्रह्मचर्य व्रत का नाश कर दिया ।

(स० प्र० तृतीय समु०)

Leave a Reply

Your email address will not be published. Required fields are marked *