द्यूतं च जनवादं च परिवादं तथानृतम् । स्त्रीणां च प्रेक्षणालम्भं उपघातं परस्य च

द्यूतम् द्यूत जनवादम् जिस किसी की कथा परिवादम् निन्दा अनृतम् मिथ्याभाषण स्त्रीणां प्रेक्षण – आलम्भम् स्त्रियों का दर्शन, आश्रय परस्य उपघातम् दूसरे की हानि आदि कुकर्मों को सदा छोड़ देवें ।

(स० प्र० तृतीय समु०)

Leave a Reply

Your email address will not be published. Required fields are marked *