अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् । यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम्

अपुत्रः) पुत्रहीन पिता (अस्यां यत् + अपत्यं भवेत् तत् मम स्वधाकरं स्यात्) ’इस कन्या से जो पुत्र उत्पन्न होगा वह मुझे सुख देने वाला होगा’ (अनेन विधिना सुतां पुत्रिकां कुर्वीत) ऐसा दामाद से कहकर कन्या को ’पुत्रिका’ करे ।

Leave a Reply

Your email address will not be published. Required fields are marked *