त्रिभ्य एव तु वेदेभ्यः पादं पादं अदूदुहत् । तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः

परमेष्ठी प्रजापतिः सबसे महान् परमात्मा ने तत् इति अस्याः साविव्याः ऋचः ‘तत्’ इस पद से प्रारम्भ होने वाली सावित्री ऋचा (गायत्री मन्त्र) का पादं पादम् एक – एक पाद प्रथम पाद है – ‘तत्सवितुर्वरेण्यम्, द्वितीय पाद – ‘भर्गो देवस्य धीमहि’, तृतीय पाद – ‘धियो यो नः प्रचोदयात्’ त्रिभ्यः एव तु वेदेभ्यः तीनों वेदों से अदूदुहत् दुहकर साररूप में बनाया है ।’

Leave a Reply

Your email address will not be published. Required fields are marked *