अनारोग्यं अनायुष्यं अस्वर्ग्यं चातिभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् । । २

अतिभोजनम् अधिक भोजन करना अनारोग्यम् स्वास्थ्यनाशक अनायुष्यम् आयुनाशक अस्वग्र्यम् सुख – नाशक अपुण्यम् अहितकर च और लोकविद्विष्टम् लोगों द्वारा निन्दित माना गया है तस्मात् इसलिए तत् उस अधिक भोजन करने को परिवर्जयेत् छोड़ देवे ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *