पूजयेदशनं नित्यं अद्याच्चैतदकुत्सयन् । दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः

नित्यम् प्रतिदिन खाते हुए अशनं पूजयेत् भोज्य पदार्थ का आदर करे च और एतद् + अकुत्सयन् + अद्यात् इसे निन्दाभाव से रहित होकर अर्थात् श्रद्धापूर्वक खाये दृष्ट्वा वा हृष्येत् च प्रसीदेत् भोजन को देखकर मन में उल्लास और प्रसन्नता की भावना करे च तथा सर्वशः प्रतिनन्देत् उसकी सर्वदा प्रशंसा करे ।

Leave a Reply

Your email address will not be published. Required fields are marked *