तस्मिन्देशे य आचारः पारम्पर्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते ।

तस्मिन् देशे उस ब्रह्मावर्त देश में वर्णानां सान्तरालानां पारम्पर्य-क्रमागतः य आचारः वर्णों और आश्रमों का जो परम्परागत आचार है । सः वह सदाचार उच्यते सदाचार कहलाता है ।

Leave a Reply

Your email address will not be published. Required fields are marked *