Jangidmani

cow pastures

Jangidmani

AV2.4

1.दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव ।

मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयं  । ।AV2.4.1

अथर्व 12.4.39 के अनुसार वनों में स्वपोषित गौओं के दुग्ध में अमृत तुल्य पोषक तत्व होते हैं . इस तथ्य की पुष्टि आधुनिक विज्ञान भी करता है.  ऐसे गोदुग्ध तथा  वनों में उत्पन्न  वनस्पतियों पर  आधारित शाकाहार मानव को अत्योत्तम  वीर्य प्रदान करता है. यही जङ्गडमणि है.

AV 12-4-39 Importance of Pastures- गोचर महत्व

महदेषाव तपति चरन्ति  गोषु गौरपि ।

अथो ह गोपतये वशाददुषे विषं दुहे ।। अथर्व 12-4-39

(महदेषाव – Big barriers) Barriers in pastures – stall feeding angers the cows,

the milk from such cows is likened to poison.  Only milk of Pasture fed

cows has been found to be rich in all the nutrients. Stall feeding with

unnaturally prepared  formulated cattle feeds damages the natural healthy

composition of cow milk.

(This fact is fully supported by latest dairy science researches. Only milk of

green forage fed cows is rich Essential Fatty acids-Omega3 & Omega 6

and has much lower saturated fat content and is rich with all Carotenoids.

This is confirmed by the researches shown here.)

गोचर में जाने में गौओं को कोई बाधा नही होनी  चाहिए। जो गौ गोचर नहीं जा पाती उन का

दूध विष समान  होता है। गोचर में पोषित गौ के दूध में वे पोषक तत्व होते हैं जिन्हे आधुनिक

वैज्ञानिक करोटिनायड जो नेत्र ज्योति का संरक्षण करते हैं – यह तत्व भैंस के दूध में नहीं पाए जाते.  और असंतृप्त वसा unsaturated Fatty  Acids  कहलाते हैं, जो मानव शरीर के लिए सर्व रोग निरोधक और ओषधि माने जाते हैं.  इन्हीं के कारण गोदुग्ध को अमृत कहा जाता है.

2. जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात् ।

मणिः सहस्रवीर्यः परि णः पातु विश्वतः  । । AV2.4.2

3.अयं विष्कन्धं सहतेऽयं बाधते अत्त्रिणः ।

अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः  । । AV2.4.3

4.देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा ।

विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे  । । AV2.4.4

5.शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षतां ।

अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः  । । AV2.4.5

6.कृत्यादूषिरयं मणिरथो अरातिदूषिः ।

अथो सहस्वान्जङ्गिडः प्र ण आयुंषि तारिषत् । । AV2.4.6

AV19.34

1.जाङ्गिडोऽसि जङ्गिडो रक्षितासि जङ्गिदः ।

द्विपाच्चतुष्पादस्माकं सर्वं रक्षतु जङ्गिदः  । ।AV19.34.1

2.या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये  ।

सर्वान्विनक्तु तेजसोऽरसां जङ्गिदस्करत् । । AV19.34.2

3.अरसं कृत्रिमं नादं अरसाः सप्त विस्रसः  ।

अपेतो जङ्गिडामतिं इषुं अस्तेव शातय  । । AV19.34.3

4.कृत्यादूषण एवायं अथो अरातिदूषणः  ।

अथो सहस्वाञ्जङ्गिडः प्र न आयुम्षि तारिषत् । । AV19.34.4

5.स जङ्गिडस्य महिमा परि णः पातु विश्वतः  ।

विष्कन्धं येन सासह संस्कन्धं ओज ओजसा  । । AV19.34.5

6.त्रिष्ट्वा देवा अजनयन्निष्ठितं भूम्यां अधि  ।

तं उ त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः  । । AV19.34.6

7.न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः  ।

विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः  । । AV19.34.7

8.अथोपदान भगवो जाङ्गिडामितवीर्य  ।

पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ  । । AV19.34.8

9.उग्र इत्ते वनस्पत इन्द्र ओज्मानं आ दधौ  ।

अमीवाः सर्वाश्चातयं जहि रक्षांस्योषधे  । । AV19.34.9

10.आशरीकं विशरीक बलासं पृष्ट्यामयं  ।

तक्मानं विश्वशारदं अरसां जङ्गिडस्करत् । । AV19.34.10

 

AV19.35

1.इन्द्रस्य नाम गृह्णन्त ऋसयो जङ्गिदं ददुः  ।

देवा यं चक्रुर्भेषजं अग्रे विष्कन्धदूषणं  । । AV19.35.1

2.स नो रक्षतु जङ्गिडो धनपालो धनेव  ।

देवा यं चक्रुर्ब्राह्मणाः परिपाणं अरातिहं  । । AV19.35.2

3.दुर्हार्दः संघोरं चक्षुः पापकृत्वानं आगमं  ।

तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणोऽसि जङ्गिडः  । ।। AV19.35.3

4.परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात्परि मा वीरुद्भ्यः  ।

परि मा भूतात्परि मोत भव्याद्दिशोदिशो जङ्गिडः पात्वस्मान् । ।। AV19.35.4

5.य ऋष्णवो देवकृता य उतो ववृतेऽन्यः  ।

सर्वां स्तान्विश्वभेषजोऽरसां जङ्गिडस्करत् । ।। AV19.35.5

Leave a Reply

Your email address will not be published. Required fields are marked *